7, జులై 2021, బుధవారం

అద్భుత సంస్కృత విన్యాసము

 Best Sanskrit wonder

అద్భుత సంస్కృత విన్యాసము

🙏🙏🙏

अहिः = सर्पः

अहिरिपुः = गरुडः

अहिरिपुपतिः = विष्णुः

अहिरिपुपतिकान्ता = लक्ष्मीः

अहिरिपुपतिकान्तातातः = सागरः

अहिरिपुपतिकान्तातातसम्बद्धः = रामः

अहिरिपुपतिकान्तातातसम्बद्धकान्ता = सीता

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरः = रावणः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयः = मेघनादः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्ता = लक्ष्मणः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदाता = हनुमान्

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजः = अर्जुनः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखा = श्रीकृष्णः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतः = प्रद्युम्नः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतः = अनिरुद्धः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्ता = उषा

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातः = बाणासुरः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यः = शिवः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्ता = पार्वती

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापिता = हिमालयः

अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरोवहा = गङ्गा, सा मां पुनातु इत्यन्वयः |



🙏🙏🙏

అహిః = సర్పః

అహిరిపుః = గరుడః

అహిరిపుపతిః = విష్ణుః

అహిరిపుపతికాంతా = లక్ష్మీః

అహిరిపుపతికాంతాతాతః = సాగరః

అహిరిపుపతికాంతాతాతసంబద్ధః = రామః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతా = సీతా

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరః = రావణః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయః = మేఘనాదః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతా = లక్ష్మణః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతా = హనుమాన్

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజః = అర్జునః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖా = శ్రీకృష్ణః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతః = ప్రద్యుమ్నః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతః = అనిరుద్ధః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతా = ఉషా

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతాతాతః = బాణాసురః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతాతాతసంపూజ్యః = శివః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతాతాతసంపూజ్యకాంతా = పార్వతీ

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతాతాతసంపూజ్యకాంతాపితా = హిమాలయః

అహిరిపుపతికాంతాతాతసంబద్ధకాంతాహరతనయనిహంతృప్రాణదాతృధ్వజసఖిసుతసుతకాంతాతాతసంపూజ్యకాంతాపితృశిరోవహా = గంగా, సా మాం పునాతు ఇత్యన్వయః |





Adding letter gives the addflaver.... Beauty of sanskrit

కామెంట్‌లు లేవు: